5.7 Sayanadāyakattheraapadāna

“Siddhatthassa bhagavato,
mettacittassa tādino;
Sayanaggaṃ mayā dinnaṃ,
dussabhaṇḍehi atthataṃ.

Paṭiggahesi bhagavā,
kappiyaṃ sayanāsanaṃ;
Uṭṭhāya sayanā tamhā,
vehāsaṃ uggamī jino.

Catunnavutito kappe,
yaṃ sayanamadāsahaṃ;
Duggatiṃ nābhijānāmi,
sayanassa idaṃ phalaṃ.

Ekapaññāsito kappe,
varako devasavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.


Sayanadāyakattherassāpadānaṃ sattamaṃ.

15
0

Comments