3.5 Kumārapetavatthu

Accherarūpaṃ sugatassa ñāṇaṃ,
Satthā yathā puggalaṃ byākāsi;
Ussannapuññāpi bhavanti heke,
Parittapuññāpi bhavanti heke.

Ayaṃ kumāro sīvathikāya chaḍḍito,
Aṅguṭṭhasnehena yāpeti rattiṃ;
Na yakkhabhūtā na sarīsapā vā,
Viheṭhayeyyuṃ katapuññaṃ kumāraṃ.

Sunakhāpimassa palihiṃsu pāde,
Dhaṅkā siṅgālā parivattayanti;
Gabbhāsayaṃ pakkhigaṇā haranti,
Kākā pana akkhimalaṃ haranti.

Nayimassa rakkhaṃ vidahiṃsu keci,
Na osadhaṃ sāsapadhūpanaṃ vā;
Nakkhattayogampi na aggahesuṃ,
Na sabbadhaññānipi ākiriṃsu.

Etādisaṃ uttamakicchapattaṃ,
Rattābhataṃ sīvathikāya chaḍḍitaṃ;
Nonītapiṇḍaṃva pavedhamānaṃ,
Sasaṃsayaṃ jīvitasāvasesaṃ.

Tamaddasā devamanussapūjito,
Disvā ca taṃ byākari bhūripañño;
“Ayaṃ kumāro nagarassimassa,
Aggakuliko bhavissati bhogato ca”.

“Kissa vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Etādisaṃ byasanaṃ pāpuṇitvā,
Taṃ tādisaṃ paccanubhossatiddhin”ti.

Buddhapamukhassa bhikkhusaṃghassa,
Pūjaṃ akāsi janatā uḷāraṃ;
Tatrassa cittassahu aññathattaṃ,
Vācaṃ abhāsi pharusaṃ asabbhaṃ.

So taṃ vitakkaṃ pavinodayitvā,
Pītiṃ pasādaṃ paṭiladdhā pacchā;
Tathāgataṃ jetavane vasantaṃ,
Yāguyā upaṭṭhāsi sattarattaṃ.

Tassa vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Etādisaṃ byasanaṃ pāpuṇitvā,
Taṃ tādisaṃ paccanubhossatiddhiṃ.

Ṭhatvāna so vassasataṃ idheva,
Sabbehi kāmehi samaṅgibhūto;
Kāyassa bhedā abhisamparāyaṃ,
Sahabyataṃ gacchati vāsavassāti.


Kumārapetavatthu pañcamaṃ.

18
0

Comments