15.3.1 Tika

Siyā kusalā, siyā abyākatā.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā; atthapaṭisambhidā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Tisso paṭisambhidā anupādinnupādāniyā; atthapaṭisambhidā siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Tisso paṭisambhidā asaṃkiliṭṭhaasaṃkilesikā; atthapaṭisambhidā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.

Tisso paṭisambhidā savitakkasavicārā; atthapaṭisambhidā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Tisso paṭisambhidā siyā ācayagāmino, siyā nevācayagāmināpacayagāmino; atthapaṭisambhidā siyā ācayagāminī, siyā apacayagāminī, siyā nevācayagāmināpacayagāminī.

Tisso paṭisambhidā nevasekkhanāsekkhā, atthapaṭisambhidā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Tisso paṭisambhidā parittā; atthapaṭisambhidā siyā parittā, siyā appamāṇā.

Niruttipaṭisambhidā parittārammaṇā; tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā.

Tisso paṭisambhidā majjhimā; atthapaṭisambhidā siyā majjhimā, siyā paṇītā.

Tisso paṭisambhidā aniyatā; atthapaṭisambhidā siyā sammattaniyatā, siyā aniyatā.

Niruttipaṭisambhidā na vattabbā “maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatinī”tipi; atthapaṭisambhidā na maggārammaṇā, siyā maggahetukā, siyā maggādhipatinī, siyā na vattabbā “maggahetukā”tipi, “maggādhipatinī”tipi; dve paṭisambhidā siyā maggārammaṇā, na maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggārammaṇā”tipi, “maggādhipatino”tipi.

Tisso paṭisambhidā siyā uppannā, siyā anuppannā, na vattabbā “uppādino”ti; atthapaṭisambhidā siyā uppannā, siyā anuppannā, siyā uppādinī.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Niruttipaṭisambhidā paccuppannārammaṇā; dve paṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā; atthapaṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, paccuppannārammaṇātipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Niruttipaṭisambhidā bahiddhārammaṇā; tisso paṭisambhidā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā.

Anidassanaappaṭighā.

16
0

Comments