3.1 Pabbajjāsutta

“Pabbajjaṃ kittayissāmi,
yathā pabbaji cakkhumā;
Yathā vīmaṃsamāno so,
_pabbajjaṃ samarocayi. _

Sambādhoyaṃ gharāvāso,
rajassāyatanaṃ iti;
Abbhokāsova pabbajjā,
_iti disvāna pabbaji. _

Pabbajitvāna kāyena,
pāpakammaṃ vivajjayi;
Vacīduccaritaṃ hitvā,
_ājīvaṃ parisodhayi. _

Agamā rājagahaṃ buddho,
magadhānaṃ giribbajaṃ;
Piṇḍāya abhihāresi,
_ākiṇṇavaralakkhaṇo”. _

Tamaddasā bimbisāro,
pāsādasmiṃ patiṭṭhito;
Disvā lakkhaṇasampannaṃ,
_imamatthaṃ abhāsatha. _

“Imaṃ bhonto nisāmetha,
abhirūpo brahā suci;
Caraṇena ca sampanno,
_yugamattañca pekkhati. _

Okkhittacakkhu satimā,
nāyaṃ nīcakulāmiva;
Rājadūtābhidhāvantu,
_kuhiṃ bhikkhu gamissati”. _

Te pesitā rājadūtā,
piṭṭhito anubandhisuṃ;
Kuhiṃ gamissati bhikkhu,
_kattha vāso bhavissati. _

Sapadānaṃ caramāno,
guttadvāro susaṃvuto;
Khippaṃ pattaṃ apūresi,
_sampajāno paṭissato. _

Piṇḍacāraṃ caritvāna,
Nikkhamma nagarā muni;
Paṇḍavaṃ abhihāresi,
_Ettha vāso bhavissati. _

Disvāna vāsūpagataṃ,
Tayo dūtā upāvisuṃ;
Tesu ekova āgantvā,
_Rājino paṭivedayi. _

“Esa bhikkhu mahārāja,
Paṇḍavassa puratthato;
Nisinno byagghusabhova,
_Sīhova girigabbhare”. _

Sutvāna dūtavacanaṃ,
Bhaddayānena khattiyo;
Taramānarūpo niyyāsi,
_Yena paṇḍavapabbato. _

Sa yānabhūmiṃ yāyitvā,
Yānā oruyha khattiyo;
Pattiko upasaṅkamma,
_Āsajja naṃ upāvisi. _

Nisajja rājā sammodi,
Kathaṃ sāraṇīyaṃ tato;
Kathaṃ so vītisāretvā,
_Imamatthaṃ abhāsatha. _

“Yuvā ca daharo cāsi,
Paṭhamuppattiko susu;
Vaṇṇārohena sampanno,
_Jātimā viya khattiyo. _

Sobhayanto anīkaggaṃ,
Nāgasaṅghapurakkhato;
Dadāmi bhoge bhuñjassu,
_Jātiṃ akkhāhi pucchito”. _

“Ujuṃ janapado rāja,
Himavantassa passato;
Dhanaviriyena sampanno,
_Kosalesu niketino. _

Ādiccā nāma gottena,
Sākiyā nāma jātiyā;
Tamhā kulā pabbajitomhi,
_Na kāme abhipatthayaṃ. _

Kāmesvādīnavaṃ disvā,
Nekkhammaṃ daṭṭhu khemato;
Padhānāya gamissāmi,
_Ettha me rañjatī mano”ti. _


Pabbajjāsuttaṃ paṭhamaṃ.

15
0

Comments