51.10 Nāḷikeraphaladāyakattheraapadāna

“Nagare bandhumatiyā,
ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ anilañjase.

Nāḷikeraphalaṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Ākāse ṭhitako santo,
paṭiggaṇhi mahāyaso.

Vittisañjanano mayhaṃ,
diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna,
vippasannena cetasā.

Adhigacchiṃ tadā pītiṃ,
vipulañca sukhuttamaṃ;
Uppajjateva ratanaṃ,
nibbattassa tahiṃ tahiṃ.

Ekanavutito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Dibbacakkhu visuddhaṃ me,
samādhikusalo ahaṃ;
Abhiññāpāramippatto,
phaladānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā nāḷikeraphaladāyako thero imā gāthāyo abhāsitthāti.


Nāḷikeraphaladāyakattherassāpadānaṃ dasamaṃ.


Kaṇikāravaggo ekapaññāsamo.


Tassuddānaṃ

Kaṇikārekapattā ca,
kāsumārī tathāvaṭā;
Pādañca mātuluṅgañca,
ajelīmodameva ca.

Tālaṃ tathā nāḷikeraṃ,
gāthāyo gaṇitā viha;
Ekaṃ gāthāsataṃ hoti,
ūnādhikavivajjitaṃ.

17
0

Comments