6.3 Sayanadāyakattheraapadāna

“Padumuttarabuddhassa,
sabbalokānukampino;
Sayanaṃ tassa pādāsiṃ,
vippasannena cetasā.

Tena sayanadānena,
sukhette bījasampadā;
Bhogā nibbattare tassa,
sayanassa idaṃ phalaṃ.

Ākāse seyyaṃ kappemi,
dhāremi pathaviṃ imaṃ;
Pāṇesu me issariyaṃ,
sayanassa idaṃ phalaṃ.

Pañcakappasahassamhi,
aṭṭha āsuṃ mahātejā;
Catuttiṃse kappasate,
caturo ca mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.


Sayanadāyakattherassāpadānaṃ tatiyaṃ.

14
0

Comments