5.10 Cundattheraapadāna

“Siddhatthassa bhagavato,
lokajeṭṭhassa tādino;
Agghiyaṃ kārayitvāna,
jātipupphehi chādayiṃ.

Niṭṭhāpetvāna taṃ pupphaṃ,
buddhassa upanāmayiṃ;
Pupphāvasesaṃ paggayha,
buddhassa abhiropayiṃ.

Kañcanagghiyasaṅkāsaṃ,
buddhaṃ lokagganāyakaṃ;
Pasannacitto sumano,
pupphagghiyamupānayiṃ.

Vitiṇṇakaṅkho sambuddho,
tiṇṇoghehi purakkhato;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Dibbagandhaṃ pavāyantaṃ,
yo me pupphagghiyaṃ adā;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Ito cuto ayaṃ poso,
devasaṅghapurakkhato;
Jātipupphehi parikiṇṇo,
devalokaṃ gamissati.

Ubbiddhaṃ bhavanaṃ tassa,
Sovaṇṇañca maṇīmayaṃ;
Byamhaṃ pātubhavissati,
Puññakammappabhāvitaṃ.

Catusattatikkhattuṃ so,
devarajjaṃ karissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.

Pathabyā rajjaṃ tisataṃ,
vasudhaṃ āvasissati;
Pañcasattatikkhattuñca,
cakkavattī bhavissati.

Dujjayo nāma nāmena,
hessati manujādhipo;
Anubhotvāna taṃ puññaṃ,
sakakammaṃ apassito.

Vinipātaṃ agantvāna,
manussattaṃ gamissati;
Hiraññaṃ tassa nicitaṃ,
koṭisatamanappakaṃ.

Nibbattissati yonimhi,
brāhmaṇe so bhavissati;
Vaṅgantassa suto dhīmā,
sāriyā oraso piyo.

So ca pacchā pabbajitvā,
aṅgīrasassa sāsane;
Cūḷacundoti nāmena,
hessati satthu sāvako.

Sāmaṇerova so santo,
khīṇāsavo bhavissati;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Upaṭṭhahiṃ mahāvīraṃ,
aññe ca pesale bahū;
Bhātaraṃ me cupaṭṭhāsiṃ,
uttamatthassa pattiyā.

Bhātaraṃ me upaṭṭhitvā,
dhātuṃ pattamhi ohiya;
Sambuddhaṃ upanāmesiṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Ubho hatthehi paggayha,
buddho loke sadevake;
Sandassayanto taṃ dhātuṃ,
kittayi aggasāvakaṃ.

Cittañca suvimuttaṃ me,
saddhā mayhaṃ patiṭṭhitā;
Sabbāsave pariññāya,
viharāmi anāsavo.

Paṭisambhidānuppattā,
Vimokkhāpi ca phassitā;
Chaḷabhiññā sacchikatā,
_Kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā cundo thero imā gāthāyo abhāsitthāti.


Cundattherassāpadānaṃ dasamaṃ.


Upālivaggo pañcamo.


Tassuddānaṃ

Upāli soṇo bhaddiyo,
sanniṭṭhāpakahatthiyo;
Chadanaṃ seyyacaṅkamaṃ,
subhaddo cundasavhayo;
Gāthāsataṃ satālīsaṃ,
catasso ca taduttari.

15
0

Comments