1.7 Puṇṇamantāṇiputtattheraapadāna

“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Purakkhatomhi sissehi,
upagacchiṃ naruttamaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama kammaṃ pakittesi,
saṃkhittena mahāmuni.

Tāhaṃ dhammaṃ suṇitvāna,
Abhivādetvāna satthuno;
Añjaliṃ paggahetvāna,
Pakkamiṃ dakkhiṇāmukho.

Saṃkhittena suṇitvāna,
vitthārena abhāsayiṃ;
Sabbe sissā attamanā,
sutvāna mama bhāsato;
Sakaṃ diṭṭhiṃ vinodetvā,
buddhe cittaṃ pasādayuṃ.

Saṃkhittenapi desemi,
vitthārena tathevahaṃ;
Abhidhammanayaññūhaṃ,
kathāvatthuvisuddhiyā;
Sabbesaṃ viññāpetvāna,
viharāmi anāsavo.

Ito pañcasate kappe,
caturo suppakāsakā;
Sattaratanasampannā,
catudīpamhi issarā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.


Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.

15
0

Comments