1.7.3.6 Pallatthikasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya antaraghare nisīdanti…pe… .

**“Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (26:171)

Na pallatthikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.


Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments