4.2.10 Vevacanahārasampāta

Tattha katamo vevacano hārasampāto?

“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti gāthā. “Tasmā rakkhitacittassā”ti cittaṃ mano viññāṇaṃ manindriyaṃ manāyatanaṃ vijānanā vijānitattaṃ, idaṃ vevacanaṃ. “Sammāsaṅkappagocaro”ti nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo, idaṃ vevacanaṃ. “Sammādiṭṭhipurekkhāro”ti sammādiṭṭhi nāma paññāsatthaṃ paññākhaggo paññāratanaṃ paññāpajjoto paññāpatodo paññāpāsādo, idaṃ vevacanaṃ.


Niyutto vevacano hārasampāto.

13
0

Comments