14.4 Pupphacchadaniyattheraapadāna

“Sunando nāma nāmena,
brāhmaṇo mantapāragū;
Ajjhāyako yācayogo,
vājapeyyaṃ ayājayi.

Padumuttaro lokavidū,
aggo kāruṇiko isi;
Janataṃ anukampanto,
ambare caṅkamī tadā.

Caṅkamitvāna sambuddho,
sabbaññū lokanāyako;
Mettāya aphari satte,
appamāṇe nirūpadhi.

Vaṇṭe chetvāna pupphāni,
brāhmaṇo mantapāragū;
Sabbe sisse samānetvā,
ākāse ukkhipāpayi.

Yāvatā nagaraṃ āsi,
pupphānaṃ chadanaṃ tadā;
Buddhassa ānubhāvena,
sattāhaṃ na vigacchatha.

Teneva sukkamūlena,
anubhotvāna sampadā;
Sabbāsave pariññāya,
tiṇṇo loke visattikaṃ.

Ekārase kappasate,
pañcatiṃsāsu khattiyā;
Ambaraṃsasanāmā te,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.


Pupphacchadaniyattherassāpadānaṃ catutthaṃ.

15
0

Comments