4.8 Āyāgadāyakattheraapadāna

“Nibbute lokanāthamhi,
sikhimhi vadataṃ vare;
Haṭṭho haṭṭhena cittena,
avandiṃ thūpamuttamaṃ.

Vaḍḍhakīhi kathāpetvā,
mūlaṃ datvānahaṃ tadā;
Haṭṭho haṭṭhena cittena,
āyāgaṃ kārapesahaṃ.

Aṭṭha kappāni devesu,
abbokiṇṇaṃ vasiṃ ahaṃ;
Avasesesu kappesu,
vokiṇṇaṃ saṃsariṃ ahaṃ.

Kāye visaṃ na kamati,
satthāni na ca hanti me;
Udakehaṃ na miyyāmi,
āyāgassa idaṃ phalaṃ.

Yadicchāmi ahaṃ vassaṃ,
mahāmegho pavassati;
Devāpi me vasaṃ enti,
puññakammassidaṃ phalaṃ.

Sattaratanasampanno,
tiṃsakkhattuṃ ahosahaṃ;
Na maṃ kecāvajānanti,
puññakammassidaṃ phalaṃ.

Ekattiṃse ito kappe,
āyāgaṃ yamakārayiṃ;
Duggatiṃ nābhijānāmi,
āyāgassa idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti.


Āyāgadāyakattherassāpadānaṃ aṭṭhamaṃ.

17
0

Comments