16.7 Tiṇasūlakattheraapadāna
“Himavantassāvidūre,
bhūtagaṇo nāma pabbato;
Vasateko jino tattha,
sayambhū lokanissaṭo.
Tiṇasūlaṃ gahetvāna,
buddhassa abhiropayiṃ;
Ekūnasatasahassaṃ,
kappaṃ na vinipātiko.
Ito ekādase kappe,
ekosiṃ dharaṇīruho;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti.
Tiṇasūlakattherassāpadānaṃ sattamaṃ.
180