5.1 Aññataratherīgāthā

“Paṇṇavīsativassāni,
yato pabbajitā ahaṃ;
Nāccharāsaṅghātamattampi,
cittassūpasamajjhagaṃ.

Aladdhā cetaso santiṃ,
kāmarāgenavassutā;
Bāhā paggayha kandantī,
vihāraṃ pāvisiṃ ahaṃ.

Sā bhikkhuniṃ upāgacchiṃ,
yā me saddhāyikā ahu;
Sā me dhammamadesesi,
khandhāyatanadhātuyo.

Tassā dhammaṃ suṇitvāna,
ekamante upāvisiṃ;
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ.

Cetopariccañāṇañca,
sotadhātu visodhitā;
Iddhīpi me sacchikatā,
patto me āsavakkhayo;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanan”ti.


…  Aññatarā therī… .

15
0

Comments