7.1 Sakacintaniyattheraapadāna

“Pavanaṃ kānanaṃ disvā,
appasaddamanāvilaṃ;
Isīnaṃ anuciṇṇaṃva,
āhutīnaṃ paṭiggahaṃ.

Thūpaṃ katvāna pulinaṃ,
nānāpupphaṃ samokiriṃ;
Sammukhā viya sambuddhaṃ,
nimmitaṃ abhivandahaṃ.

Sattaratanasampanno,
rājā raṭṭhamhi issaro;
Sakakammābhiraddhohaṃ,
pupphapūjāyidaṃ phalaṃ.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Asītikappenantayaso,
cakkavattī ahosahaṃ;
Sattaratanasampanno,
catudīpamhi issaro.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.


Sakacintaniyattherassāpadānaṃ paṭhamaṃ.

15
0

Comments