42.10 Mañcadāyakattheraapadāna

“Parinibbute kāruṇike,
siddhatthe lokanāyake;
Vitthārike pāvacane,
devamānusasakkate.

Caṇḍālo āsahaṃ tattha,
āsandipīṭhakārako;
Tena kammena jīvāmi,
tena posemi dārake.

Āsandiṃ sukataṃ katvā,
pasanno sehi pāṇibhi;
Sayamevupagantvāna,
bhikkhusaṃghassadāsahaṃ.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Devalokagato santo,
modāmi tidase gaṇe;
Sayanāni mahagghāni,
nibbattanti yadicchakaṃ.

Paññāsakkhattuṃ devindo,
devarajjamakārayiṃ;
Asītikkhattuṃ rājā ca,
cakkavattī ahosahaṃ.

Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sukhito yasavā homi,
mañcadānassidaṃ phalaṃ.

Devalokā cavitvāna,
emi ce mānusaṃ bhavaṃ;
Mahārahā susayanā,
sayameva bhavanti me.

Ayaṃ pacchimako mayhaṃ,
carimo vattate bhavo;
Ajjāpi sayane kāle,
sayanaṃ upatiṭṭhati.

Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
mañcadānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.


Mañcadāyakattherassāpadānaṃ dasamaṃ.


Bhaddālivaggo bācattālīsamo.


Tassuddānaṃ

Bhaddālī ekachatto ca,
tiṇasūlo ca maṃsado;
Nāgapallaviko dīpī,
ucchaṅgi yāgudāyako.

Patthodanī mañcadado,
gāthāyo gaṇitā ciha;
Dvesatāni ca gāthānaṃ,
gāthā cekā taduttari.

16
0

Comments