7.3.1 Pathavīaṅgapañha

“Bhante nāgasena, ‘pathaviyā pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, pathavī iṭṭhāniṭṭhāni kappūrāgarutagaracandanakuṅkumādīni ākirantepi pittasemhapubbaruhirasedamedakheḷasiṅghāṇikalasikamuttakarīsādīni ākirantepi tādisāyeva; evameva kho, mahārāja, yoginā yogāvacarena iṭṭhāniṭṭhe lābhālābhe yasāyase nindāpasaṃsāya sukhadukkhe sabbattha tādināyeva bhavitabbaṃ. Idaṃ, mahārāja, pathaviyā paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, pathavī maṇḍanavibhūsanāpagatā sakagandhaparibhāvitā; evameva kho, mahārāja, yoginā yogāvacarena vibhūsanāpagatena sakasīlagandhaparibhāvitena bhavitabbaṃ. Idaṃ, mahārāja, pathaviyā dutiyaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, pathavī nirantarā akhaṇḍacchiddā asusirā bahalā ghanā vitthiṇṇā; evameva kho, mahārāja, yoginā yogāvacarena nirantaramakhaṇḍacchiddamasusirabahalaghanavitthiṇṇasīlena bhavitabbaṃ. Idaṃ, mahārāja, pathaviyā tatiyaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, pathavī gāmanigamanagarajanapadarukkhapabbatanadītaḷākapokkharaṇīmigapakkhimanujanaranārigaṇaṃ dhārentīpi akilāsu hoti; evameva kho, mahārāja, yoginā yogāvacarena ovadantenapi anusāsantenapi viññāpentenapi sandassentenapi samādapentenapi samuttejentenapi sampahaṃsentenapi dhammadesanāsu akilāsunā bhavitabbaṃ. Idaṃ, mahārāja, pathaviyā catutthaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, pathavī anunayappaṭighavippamuttā; evameva kho, mahārāja, yoginā yogāvacarena anunayappaṭighavippamuttena pathavisamena cetasā viharitabbaṃ. Idaṃ, mahārāja, pathaviyā pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, upāsikāya cūḷasubhaddāya sakasamaṇe parikittayamānāya—

‘Ekañce bāhaṃ vāsiyā,
tacche kupitamānasā;
Ekañce bāhaṃ gandhena,
ālimpeyya pamoditā.

Amusmiṃ paṭigho natthi,
rāgo asmiṃ na vijjati;
Pathavīsamacittā te,
tādisā samaṇā mamā’”ti.


Pathavīaṅgapañho paṭhamo.

15
0

Comments