4.4.7 Pīṭhajātaka
“Na te pīṭhamadāyimhā,
na pānaṃ napi bhojanaṃ;
Brahmacāri khamassu me,
etaṃ passāmi accayaṃ”.
“Nevābhisajjāmi na cāpi kuppe,
Na cāpi me appiyamāsi kiñci;
Athopi me āsi manovitakko,
Etādiso nūna kulassa dhammo”.
“Esasmākaṃ kule dhammo,
pitupitāmaho sadā;
Āsanaṃ udakaṃ pajjaṃ,
sabbetaṃ nipadāmase.
Esasmākaṃ kule dhammo,
pitupitāmaho sadā;
Sakkaccaṃ upatiṭṭhāma,
uttamaṃ viya ñātakan”ti.
Pīṭhajātakaṃ sattamaṃ.
170