3.1.1 Yudhañjayacariya

“Yadāhaṃ amitayaso,
Rājaputto yudhañjayo;
Ussāvabinduṃ sūriyātape,
Patitaṃ disvāna saṃvijiṃ.

Taññevādhipatiṃ katvā,
saṃvegamanubrūhayiṃ;
Mātāpitū ca vanditvā,
pabbajjamanuyācahaṃ.

Yācanti maṃ pañjalikā,
sanegamā saraṭṭhakā;
‘Ajjeva putta paṭipajja,
iddhaṃ phītaṃ mahāmahiṃ’.

Sarājake sahorodhe,
sanegame saraṭṭhake;
Karuṇaṃ paridevante,
anapekkhova pariccajiṃ.

Kevalaṃ pathaviṃ rajjaṃ,
ñātiparijanaṃ yasaṃ;
Cajamāno na cintesiṃ,
bodhiyāyeva kāraṇā.

Mātāpitā na me dessā,
napi me dessaṃ mahāyasaṃ;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā rajjaṃ pariccajin”ti.


Yudhañjayacariyaṃ paṭhamaṃ.

15
0

Comments