18.8 Maṇipūjakattheraapadāna

“Orena himavantassa,
nadikā sampavattatha;
Tassā cānupakhettamhi,
sayambhū vasate tadā.

Maṇiṃ paggayha pallaṅkaṃ,
sādhucittaṃ manoramaṃ;
Pasannacitto sumano,
buddhassa abhiropayiṃ.

Catunnavutito kappe,
yaṃ maṇiṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito ca dvādase kappe,
sataraṃsīsanāmakā;
Aṭṭha te āsuṃ rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.


Maṇipūjakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments