1.1.9 Vessantaracariya

“Yā me ahosi janikā,
phussatī nāma khattiyā;
Sā atītāsu jātīsu,
sakkassa mahesī piyā.

Tassā āyukkhayaṃ ñatvā,
devindo etadabravi;
‘Dadāmi te dasa vare,
varabhadde yadicchasi’.

Evaṃ vuttā ca sā devī,
sakkaṃ punidamabravi;
‘Kiṃ nu me aparādhatthi,
kiṃ nu dessā ahaṃ tava;
Rammā cāvesi maṃ ṭhānā,
vātova dharaṇīruhaṃ’.

Evaṃ vutto ca so sakko,
puna tassidamabravi;
‘Na ceva te kataṃ pāpaṃ,
na ca me tvaṃsi appiyā.

Ettakaṃyeva te āyu,
cavanakālo bhavissati;
Paṭiggaṇha mayā dinne,
vare dasa varuttame’.

Sakkena sā dinnavarā,
tuṭṭhahaṭṭhā pamoditā;
Mamaṃ abbhantaraṃ katvā,
phussatī dasa vare varī.

Tato cutā sā phussatī,
khattiye upapajjatha;
Jetuttaramhi nagare,
sañjayena samāgami.

Yadāhaṃ phussatiyā kucchiṃ,
okkanto piyamātuyā;
Mama tejena me mātā,
sadā dānaratā ahu.

Adhane āture jiṇṇe,
yācake addhike jane;
Samaṇe brāhmaṇe khīṇe,
deti dānaṃ akiñcane.

Dasa māse dhārayitvāna,
karonte puraṃ padakkhiṇaṃ;
Vessānaṃ vīthiyā majjhe,
janesi phussatī mamaṃ.

Na mayhaṃ mattikaṃ nāmaṃ,
napi pettikasambhavaṃ;
Jātettha vessavīthiyā,
tasmā vessantaro ahu.

Yadāhaṃ dārako homi,
jātiyā aṭṭhavassiko;
Tadā nisajja pāsāde,
dānaṃ dātuṃ vicintayiṃ.

‘Hadayaṃ dadeyyaṃ cakkhuṃ,
maṃsampi rudhirampi ca;
Dadeyyaṃ kāyaṃ sāvetvā,
yadi koci yācaye mamaṃ’.

Sabhāvaṃ cintayantassa,
akampitamasaṇṭhitaṃ;
Akampi tattha pathavī,
sineruvanavaṭaṃsakā.

Anvaddhamāse pannarase,
puṇṇamāse uposathe;
Paccayaṃ nāgamāruyha,
dānaṃ dātuṃ upāgamiṃ.

Kaliṅgaraṭṭhavisayā,
brāhmaṇā upagañchu maṃ;
Ayācuṃ maṃ hatthināgaṃ,
dhaññaṃ maṅgalasammataṃ.

‘Avuṭṭhiko janapado,
dubbhikkho chātako mahā;
Dadāhi pavaraṃ nāgaṃ,
sabbasetaṃ gajuttamaṃ’.

Dadāmi na vikampāmi,
yaṃ maṃ yācanti brāhmaṇā;
Santaṃ nappatigūhāmi,
dāne me ramate mano.

Na me yācakamanuppatte,
paṭikkhepo anucchavo;
Mā me bhijji samādānaṃ,
dassāmi vipulaṃ gajaṃ.

Nāgaṃ gahetvā soṇḍāya,
bhiṅgāre ratanāmaye;
Jalaṃ hatthe ākiritvā,
brāhmaṇānaṃ adaṃ gajaṃ.

Punāparaṃ dadantassa,
sabbasetaṃ gajuttamaṃ;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.

Tassa nāgassa dānena,
sivayo kuddhā samāgatā;
Pabbājesuṃ sakā raṭṭhā,
‘vaṅkaṃ gacchatu pabbataṃ’.

Tesaṃ nicchubhamānānaṃ,
akampitamasaṇṭhitaṃ;
Mahādānaṃ pavattetuṃ,
ekaṃ varamayācisaṃ.

Yācitā sivayo sabbe,
ekaṃ varamadaṃsu me;
Sāvayitvā kaṇṇabheriṃ,
mahādānaṃ dadāmahaṃ.

Athettha vattatī saddo,
tumulo bheravo mahā;
Dānenimaṃ nīharanti,
puna dānaṃ dadātayaṃ.

Hatthiṃ asse rathe datvā,
dāsiṃ dāsaṃ gavaṃ dhanaṃ;
Mahādānaṃ daditvāna,
nagarā nikkhamiṃ tadā.

Nikkhamitvāna nagarā,
nivattitvā vilokite;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.

Catuvāhiṃ rathaṃ datvā,
ṭhatvā cātummahāpathe;
Ekākiyo adutiyo,
maddideviṃ idamabraviṃ.

‘Tvaṃ maddi kaṇhaṃ gaṇhāhi,
lahukā esā kaniṭṭhikā;
Ahaṃ jāliṃ gahessāmi,
garuko bhātiko hi so’.

Padumaṃ puṇḍarīkaṃva,
maddī kaṇhājinaggahī;
Ahaṃ suvaṇṇabimbaṃva,
jāliṃ khattiyamaggahiṃ.

Abhijātā sukhumālā,
khattiyā caturo janā;
Visamaṃ samaṃ akkamantā,
vaṅkaṃ gacchāma pabbataṃ.

Ye keci manujā enti,
anumagge paṭippathe;
Maggante paṭipucchāma,
‘kuhiṃ vaṅkantapabbato’.

Te tattha amhe passitvā,
karuṇaṃ giramudīrayuṃ;
Dukkhante paṭivedenti,
dūre vaṅkantapabbato.

Yadi passanti pavane,
dārakā phaline dume;
Tesaṃ phalānaṃ hetumhi,
uparodanti dārakā.

Rodante dārake disvā,
ubbiddhā vipulā dumā;
Sayamevoṇamitvāna,
upagacchanti dārake.

Idaṃ acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Sāhukāraṃ pavattesi,
maddī sabbaṅgasobhanā.

Accheraṃ vata lokasmiṃ,
abbhutaṃ lomahaṃsanaṃ;
Vessantarassa tejena,
sayamevoṇatā dumā.

Saṅkhipiṃsu pathaṃ yakkhā,
anukampāya dārake;
Nikkhantadivaseneva,
cetaraṭṭhamupāgamuṃ.

Saṭṭhirājasahassāni,
tadā vasanti mātule;
Sabbe pañjalikā hutvā,
rodamānā upāgamuṃ.

Tattha vattetvā sallāpaṃ,
cetehi cetaputtehi;
Te tato nikkhamitvāna,
vaṅkaṃ agamu pabbataṃ.

Āmantayitvā devindo,
vissakammaṃ mahiddhikaṃ;
Assamaṃ sukataṃ rammaṃ,
paṇṇasālaṃ sumāpaya.

Sakkassa vacanaṃ sutvā,
vissakammo mahiddhiko;
Assamaṃ sukataṃ rammaṃ,
paṇṇasālaṃ sumāpayi.

Ajjhogāhetvā pavanaṃ,
appasaddaṃ nirākulaṃ;
Caturo janā mayaṃ tattha,
vasāma pabbatantare.

Ahañca maddidevī ca,
jālī kaṇhājinā cubho;
Aññamaññaṃ sokanudā,
vasāma assame tadā.

Dārake anurakkhanto,
asuñño homi assame;
Maddī phalaṃ āharitvā,
poseti sā tayo jane.

Pavane vasamānassa,
addhiko maṃ upāgami;
Āyāci puttake mayhaṃ,
jāliṃ kaṇhājinaṃ cubho.

Yācakaṃ upagataṃ disvā,
hāso me upapajjatha;
Ubho putte gahetvāna,
adāsiṃ brāhmaṇe tadā.

Sake putte cajantassa,
jūjake brāhmaṇe yadā;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.

Punadeva sakko oruyha,
hutvā brāhmaṇasannibho;
Āyāci maṃ maddideviṃ,
sīlavantiṃ patibbataṃ.

Maddiṃ hatthe gahetvāna,
udakañjali pūriya;
Pasannamanasaṅkappo,
tassa maddiṃ adāsahaṃ.

Maddiyā dīyamānāya,
gagane devā pamoditā;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.

Jāliṃ kaṇhājinaṃ dhītaṃ,
maddideviṃ patibbataṃ;
Cajamāno na cintesiṃ,
bodhiyāyeva kāraṇā.

Na me dessā ubho puttā,
maddidevī na dessiyā;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā piye adāsahaṃ.

Punāparaṃ brahāraññe,
mātāpitusamāgame;
Karuṇaṃ paridevante,
sallapante sukhaṃ dukhaṃ.

Hirottappena garunā,
ubhinnaṃ upasaṅkami;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.

Punāparaṃ brahāraññā,
nikkhamitvā sañātibhi;
Pavisāmi puraṃ rammaṃ,
jetuttaraṃ puruttamaṃ.

Ratanāni satta vassiṃsu,
mahāmegho pavassatha;
Tadāpi pathavī kampi,
sineruvanavaṭaṃsakā.

Acetanāyaṃ pathavī,
aviññāya sukhaṃ dukhaṃ;
Sāpi dānabalā mayhaṃ,
sattakkhattuṃ pakampathā”ti.


Vessantaracariyaṃ navamaṃ.

15
0

Comments