11.5 Muṭṭhipupphiyattheraapadāna
“Sudassanoti nāmena,
mālākāro ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ.
Jātipupphaṃ gahetvāna,
pūjayiṃ padumuttaraṃ;
Visuddhacakkhu sumano,
dibbacakkhuṃ samajjhagaṃ.
Etissā pupphapūjāya,
cittassa paṇidhīhi ca;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Soḷasāsiṃsu rājāno,
devuttarasanāmakā;
Chattiṃsamhi ito kappe,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.
Muṭṭhipupphiyattherassāpadānaṃ pañcamaṃ.
180