11.5 Muṭṭhipupphiyattheraapadāna

“Sudassanoti nāmena,
mālākāro ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Jātipupphaṃ gahetvāna,
pūjayiṃ padumuttaraṃ;
Visuddhacakkhu sumano,
dibbacakkhuṃ samajjhagaṃ.

Etissā pupphapūjāya,
cittassa paṇidhīhi ca;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Soḷasāsiṃsu rājāno,
devuttarasanāmakā;
Chattiṃsamhi ito kappe,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.


Muṭṭhipupphiyattherassāpadānaṃ pañcamaṃ.

18
0

Comments