1.44 Anāpucchāvaraṇavatthu

Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti. Upajjhāyā gavesanti—

“kathaṃ nu kho amhākaṃ sāmaṇerā na dissantī”ti. Bhikkhū evamāhaṃsu—

“chabbaggiyehi, āvuso, bhikkhūhi āvaraṇaṃ katan”ti. Upajjhāyā ujjhāyanti khiyyanti vipācenti—

“kathañhi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassā”ti.

17
0

Comments