4.1.10 Seyyajātaka

“Sasamuddapariyāyaṃ,
mahiṃ sāgarakuṇḍalaṃ;
Na icche saha nindāya,
evaṃ seyya vijānahi.

Dhiratthu taṃ yasalābhaṃ,
dhanalābhañca brāhmaṇa;
Yā vutti vinipātena,
adhammacaraṇena vā.

Api ce pattamādāya,
anagāro paribbaje;
Sāyeva jīvikā seyyo,
yā cādhammena esanā.

Api ce pattamādāya,
anagāro paribbaje;
Aññaṃ ahiṃsayaṃ loke,
api rajjena taṃ varan”ti.


Seyyajātakaṃ dasamaṃ.

Kāliṅgavaggo paṭhamo.


Tassuddānaṃ

Vivarañca adeyya samiddhavaraṃ,
Atha daddara pāpamahātiraho;
Atha koli palāsavarañca kara,
Carimaṃ sasamuddavarena dasāti.

17
0

Comments