35.2 Tīṇuppalamāliyattheraapadāna

“Candabhāgānadītīre,
ahosiṃ vānaro tadā;
Addasaṃ virajaṃ buddhaṃ,
nisinnaṃ pabbatantare.

Obhāsentaṃ disā sabbā,
sālarājaṃva phullitaṃ;
Lakkhaṇabyañjanūpetaṃ,
disvā attamano ahuṃ.

Udaggacitto sumano,
pītiyā haṭṭhamānaso;
Tīṇi uppalapupphāni,
matthake abhiropayiṃ.

Pupphāni abhiropetvā,
vipassissa mahesino;
Sagāravo bhavitvāna,
pakkāmiṃ uttarāmukho.

Gacchanto paṭikuṭiko,
vippasannena cetasā;
Selantare patitvāna,
pāpuṇiṃ jīvitakkhayaṃ.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Satānaṃ tīṇikkhattuñca,
devarajjaṃ akārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.


Tīṇuppalamāliyattherassāpadānaṃ dutiyaṃ.

15
0

Comments