1.1.1.4 Vinītavatthuuddānagāthā

Makkaṭī vajjiputtā ca,
gihī naggo ca titthiyā;
Dārikuppalavaṇṇā ca,
byañjanehipare duve.

Mātā dhītā bhaginī ca,
jāyā ca mudu lambinā;
Dve vaṇā lepacittañca,
dārudhītalikāya ca.

Sundarena saha pañca,
pañca sivathikaṭṭhikā;
Nāgī yakkhī ca petī ca,
paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto,
sāvatthiyā caturo pare;
Vesāliyā tayo mālā,
supine bhārukacchako.

Supabbā saddhā bhikkhunī,
Sikkhamānā sāmaṇerī ca;
Vesiyā paṇḍako gihī,
Aññamaññaṃ vuḍḍhapabbajito migoti.

15
0

Comments