23.2 Ajinadāyakattheraapadāna

“Ekattiṃse ito kappe,
gaṇasatthārako ahaṃ;
Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ.

Cammakhaṇḍaṃ mayā dinnaṃ,
sikhino lokabandhuno;
Tena kammena dvipadinda,
lokajeṭṭha narāsabha.

Sampattiṃ anubhotvāna,
kilese jhāpayiṃ ahaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Ekattiṃse ito kappe,
ajinaṃ yaṃ adāsahaṃ;
Duggatiṃ nābhijānāmi,
ajinassa idaṃ phalaṃ.

Ito pañcamake kappe,
rājā āsiṃ sudāyako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.


Ajinadāyakattherassāpadānaṃ dutiyaṃ.

16
0

Comments