3.2.12 Kusītamūlakasutta

Sāvatthiyaṃ viharati. “Dhātusova, bhikkhave, sattā saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti; muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti; duppaññā duppaññehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī”ti…pe… .


Dvādasamaṃ.


(Sabbattha atītānāgatapaccuppannaṃ kātabbaṃ.)


Dutiyo vaggo.


Tassuddānaṃ

Sattimā sanidānañca,
giñjakāvasathena ca;
Hīnādhimutti caṅkamaṃ,
sagāthā assaddhasattamaṃ.

Assaddhamūlakā pañca,
Cattāro ahirikamūlakā;
Anottappamūlakā tīṇi,
Duve appassutena ca.

Kusītaṃ ekakaṃ vuttaṃ,
Suttantā tīṇi pañcakā;
Bāvīsati vuttā suttā,
Dutiyo vaggo pavuccatīti.

15
0

Comments