20.3 Khaṇḍaphulliyattheraapadāna

“Phussassa kho bhagavato,
thūpo āsi mahāvane;
Kuñjarehi tadā bhinno,
parūḷho pādapo tahiṃ.

Visamañca samaṃ katvā,
sudhāpiṇḍaṃ adāsahaṃ;
Tilokagaruno tassa,
guṇehi paritosito.

Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
sudhāpiṇḍassidaṃ phalaṃ.

Sattasattatikappamhi,
jitasenāsuṃ soḷasa;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti.


Khaṇḍaphulliyattherassāpadānaṃ tatiyaṃ.

17
0

Comments