21.5 Nigguṇḍipupphiyattheraapadāna

“Vipassissa bhagavato,
āsimārāmiko ahaṃ;
Nigguṇḍipupphaṃ paggayha,
buddhassa abhiropayiṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Pañcavīse ito kappe,
eko āsiṃ janādhipo;
Mahāpatāpanāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.


Nigguṇḍipupphiyattherassāpadānaṃ pañcamaṃ.

17
0

Comments