24.6 Vaṇṇakārattheraapadāna

“Nagare aruṇavatiyā,
vaṇṇakāro ahaṃ tadā;
Cetiye dussabhaṇḍāni,
nānāvaṇṇaṃ rajesahaṃ.

Ekattiṃse ito kappe,
yaṃ vaṇṇaṃ rajayiṃ tadā;
Duggatiṃ nābhijānāmi,
vaṇṇadānassidaṃ phalaṃ.

Ito tevīsatikappe,
vaṇṇasamasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.


Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments