24.6 Vaṇṇakārattheraapadāna
“Nagare aruṇavatiyā,
vaṇṇakāro ahaṃ tadā;
Cetiye dussabhaṇḍāni,
nānāvaṇṇaṃ rajesahaṃ.
Ekattiṃse ito kappe,
yaṃ vaṇṇaṃ rajayiṃ tadā;
Duggatiṃ nābhijānāmi,
vaṇṇadānassidaṃ phalaṃ.
Ito tevīsatikappe,
vaṇṇasamasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.
Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.
160