1.3.5 Brahmacariyasutta

“Nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na itivādappamokkhānisaṃsatthaṃ, na ‘iti maṃ jano jānātū’ti. Atha kho idaṃ, bhikkhave, brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhatthanti.

Saṃvaratthaṃ pahānatthaṃ,
brahmacariyaṃ anītihaṃ;
Adesayi so bhagavā,
nibbānogadhagāminaṃ;
Esa maggo mahantehi,
anuyāto mahesibhi.

Ye ca taṃ paṭipajjanti,
yathā buddhena desitaṃ;
Dukkhassantaṃ karissanti,
satthusāsanakārino”ti.


Pañcamaṃ.

15
0

Comments