40.7 Girimānandattheraapadāna

“Bhariyā me kālaṅkatā,
putto sīvathikaṃ gato;
Mātā pitā matā bhātā,
ekacitamhi ḍayhare.

Tena sokena santatto,
kiso paṇḍu ahosahaṃ;
Cittakkhepo ca me āsi,
tena sokena aṭṭito.

Sokasallaparetohaṃ,
vanantamupasaṅkamiṃ;
Pavattaphalaṃ bhuñjitvā,
rukkhamūle vasāmahaṃ.

Sumedho nāma sambuddho,
dukkhassantakaro jino;
Mamuddharitukāmo so,
āgañchi mama santikaṃ.

Padasaddaṃ suṇitvāna,
sumedhassa mahesino;
Paggahetvānahaṃ sīsaṃ,
ullokesiṃ mahāmuniṃ.

Upāgate mahāvīre,
pīti me udapajjatha;
Tadāsimekaggamano,
disvā taṃ lokanāyakaṃ.

Satiṃ paṭilabhitvāna,
paṇṇamuṭṭhimadāsahaṃ;
Nisīdi bhagavā tattha,
anukampāya cakkhumā.

Nisajja tattha bhagavā,
sumedho lokanāyako;
Dhammaṃ me kathayī buddho,
sokasallavinodanaṃ.

‘Anavhitā tato āguṃ,
ananuññātā ito gatā;
Yathāgatā tathā gatā,
tattha kā paridevanā.

Yathāpi pathikā sattā,
vassamānāya vuṭṭhiyā;
Sabhaṇḍā upagacchanti,
vassassāpatanāya te.

Vasse ca te oramite,
sampayanti yadicchakaṃ;
Evaṃ mātā pitā tuyhaṃ,
tattha kā paridevanā.

Āgantukā pāhunakā,
caliteritakampitā;
Evaṃ mātā pitā tuyhaṃ,
tattha kā paridevanā.

Yathāpi urago jiṇṇaṃ,
hitvā gacchati saṃ tacaṃ;
Evaṃ mātā pitā tuyhaṃ,
saṃ tanuṃ idha hīyare’.

Buddhassa giramaññāya,
sokasallaṃ vivajjayiṃ;
Pāmojjaṃ janayitvāna,
buddhaseṭṭhaṃ avandahaṃ.

Vanditvāna mahānāgaṃ,
Pūjayiṃ girimañjariṃ;
Dibbagandhaṃ sampavantaṃ,
Sumedhaṃ lokanāyakaṃ.

Pūjayitvāna sambuddhaṃ,
sire katvāna añjaliṃ;
Anussaraṃ guṇaggāni,
santhaviṃ lokanāyakaṃ.

‘Nittiṇṇosi mahāvīra,
sabbaññu lokanāyaka;
Sabbe satte uddharasi,
ñāṇena tvaṃ mahāmune.

Vimatiṃ dveḷhakaṃ vāpi,
sañchindasi mahāmune;
Paṭipādesi me maggaṃ,
tava ñāṇena cakkhuma.

Arahā vasipattā ca,
chaḷabhiññā mahiddhikā;
Antalikkhacarā dhīrā,
parivārenti tāvade.

Paṭipannā ca sekhā ca,
phalaṭṭhā santi sāvakā;
Sūrodayeva padumā,
pupphanti tava sāvakā.

Mahāsamuddovakkhobho,
atulopi duruttaro;
Evaṃ ñāṇena sampanno,
appameyyosi cakkhuma’.

Vanditvāhaṃ lokajinaṃ,
cakkhumantaṃ mahāyasaṃ;
Puthu disā namassanto,
paṭikuṭiko agañchahaṃ.

Devalokā cavitvāna,
sampajāno patissato;
Okkamiṃ mātuyā kucchiṃ,
sandhāvanto bhavābhave.

Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Ātāpī nipako jhāyī,
paṭisallānagocaro.

Padhānaṃ padahitvāna,
tosayitvā mahāmuniṃ;
Candovabbhaghanā mutto,
vicarāmi ahaṃ sadā.

Vivekamanuyuttomhi,
upasanto nirūpadhi;
Sabbāsave pariññāya,
viharāmi anāsavo.

Tiṃsakappasahassamhi,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti.


Girimānandattherassāpadānaṃ sattamaṃ.

17
0

Comments