5.1.7 Gayākassapattheragāthā

“Pāto majjhanhikaṃ sāyaṃ,
tikkhattuṃ divasassahaṃ;
Otariṃ udakaṃ sohaṃ,
gayāya gayaphagguyā.

‘Yaṃ mayā pakataṃ pāpaṃ,
pubbe aññāsu jātisu;
Taṃ dānīdha pavāhemi’,
evaṃdiṭṭhi pure ahuṃ.

Sutvā subhāsitaṃ vācaṃ,
dhammatthasahitaṃ padaṃ;
Tathaṃ yāthāvakaṃ atthaṃ,
yoniso paccavekkhisaṃ.

Ninhātasabbapāpomhi,
nimmalo payato suci;
Suddho suddhassa dāyādo,
putto buddhassa oraso.

Ogayhaṭṭhaṅgikaṃ sotaṃ,
sabbapāpaṃ pavāhayiṃ;
Tisso vijjā ajjhagamiṃ,
kataṃ buddhassa sāsanan”ti.


…  Gayākassapo thero… .

15
0

Comments