52.10 Padumadhārikattheraapadāna

“Himavantassāvidūre,
romaso nāma pabbato;
Buddhopi sambhavo nāma,
abbhokāse vasī tadā.

Bhavanā nikkhamitvāna,
padumaṃ dhārayiṃ ahaṃ;
Ekāhaṃ dhārayitvāna,
bhavanaṃ punarāgamiṃ.

Ekatiṃse ito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā padumadhāriko thero imā gāthāyo abhāsitthāti.


Padumadhārikattherassāpadānaṃ dasamaṃ.


Phaladāyakavaggo dvepaññāsamo.


Tassuddānaṃ

Kurañciyaṃ kapitthañca,
kosambamatha ketakaṃ;
Nāgapupphajjunañceva,
kuṭajī ghosasaññako.

Thero ca sabbaphalado,
tathā padumadhāriko;
Asīti cettha gāthāyo,
tisso gāthā taduttari.

16
0

Comments