4.16 Saṭṭhikūṭapetavatthu

“Kiṃ nu ummattarūpova,
Migo bhantova dhāvasi;
Nissaṃsayaṃ pāpakammanto,
Kiṃ nu saddāyase tuvan”ti.

“Ahaṃ bhadante petomhi,
duggato yamalokiko;
Pāpakammaṃ karitvāna,
petalokaṃ ito gato.

Saṭṭhi kūṭasahassāni,
paripuṇṇāni sabbaso;
Sīse mayhaṃ nipatanti,
te bhindanti ca matthakan”ti.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasi.

Saṭṭhi kūṭasahassāni,
paripuṇṇāni sabbaso;
Sīse tuyhaṃ nipatanti,
te bhindanti ca matthakan”ti.

“Athaddasāsiṃ sambuddhaṃ,
sunettaṃ bhāvitindriyaṃ;
Nisinnaṃ rukkhamūlasmiṃ,
jhāyantaṃ akutobhayaṃ.

Sālittakappahārena,
bhindissaṃ tassa matthakaṃ;
Tassa kammavipākena,
idaṃ dukkhaṃ nigacchisaṃ.

Saṭṭhi kūṭasahassāni,
Paripuṇṇāni sabbaso;
Sīse mayhaṃ nipatanti,
Te bhindanti ca matthakan”ti.

“Dhammena te kāpurisa,
saṭṭhikūṭasahassāni;
Paripuṇṇāni sabbaso,
sīse tuyhaṃ nipatanti;
Te bhindanti ca matthakan”ti.


Saṭṭhikūṭapetavatthu soḷasamaṃ.


Mahāvaggo catuttho.


Tassuddānaṃ

Ambasakkaro serīsako,
piṅgalo revati ucchu;
Dve kumārā duve gūthā,
gaṇapāṭaliambavanaṃ.

Akkharukkhabhogasaṃharā,
seṭṭhiputtasaṭṭhikūṭā;
Iti soḷasavatthūni,
vaggo tena pavuccati.


Atha vagguddānaṃ

Urago uparivaggo,
cūḷamahāti catudhā;
Vatthūni ekapaññāsaṃ,
catudhā bhāṇavārato.


Petavatthupāḷi niṭṭhitā.

17
0

Comments