1.2.2.2 Paccanīka

»  Na dukkhaṃ na dukkhasaccanti?

Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na dukkhaṃ, dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca dukkhasaccaṃ.

«  Na saccā na samudayasaccanti? Āmantā.

»  Na dukkhaṃ na dukkhasaccanti?

Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na dukkhaṃ, dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca dukkhasaccaṃ.

«  Na saccā na nirodhasaccanti? …pe…  Na saccā na maggasaccanti? Āmantā.

»  Na samudayo na samudayasaccanti? Āmantā.

«  Na saccā na dukkhasaccanti? Āmantā.

»  Na samudayo na samudayasaccanti? Āmantā.

«  Na saccā na nirodhasaccanti? …pe…  Na saccā na maggasaccanti? Āmantā.

»  Na nirodho na nirodhasaccanti? Āmantā.

«  Na saccā na dukkhasaccanti? …pe…  Na saccā na samudayasaccanti? …pe…  Na saccā na maggasaccanti? Āmantā.

»  Na maggo na maggasaccanti? Āmantā.

«  Na saccā na dukkhasaccanti? Āmantā.

»  Na maggo na maggasaccanti? Āmantā.

«  Na saccā na samudayasaccanti? …pe…  Na saccā na nirodhasaccanti? Āmantā.

14
0

Comments