36.4 Sakosakakoraṇḍadāyakattheraapadāna
“Akkantañca padaṃ disvā,
sikhino lokabandhuno;
Ekaṃsaṃ ajinaṃ katvā,
padaseṭṭhaṃ avandahaṃ.
Koraṇḍaṃ pupphitaṃ disvā,
pādapaṃ dharaṇīruhaṃ;
Sakosakaṃ gahetvāna,
padacakkaṃ apūjayiṃ.
Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
padapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sakosakakoraṇḍadāyako thero imā gāthāyo abhāsitthāti.
Sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ.
150