36.4 Sakosakakoraṇḍadāyakattheraapadāna

“Akkantañca padaṃ disvā,
sikhino lokabandhuno;
Ekaṃsaṃ ajinaṃ katvā,
padaseṭṭhaṃ avandahaṃ.

Koraṇḍaṃ pupphitaṃ disvā,
pādapaṃ dharaṇīruhaṃ;
Sakosakaṃ gahetvāna,
padacakkaṃ apūjayiṃ.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
padapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sakosakakoraṇḍadāyako thero imā gāthāyo abhāsitthāti.


Sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ.

15
0

Comments