5.12 Bhadrāvudhamāṇavapucchā

“Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho)
Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ,
_Sutvāna nāgassa apanamissanti ito. _

Nānājanā janapadehi saṅgatā,
Tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi,
_Tathā hi te vidito esa dhammo”. _

“Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti,
_Teneva māro anveti jantuṃ. _

Tasmā pajānaṃ na upādiyetha,
Bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno,
_Pajaṃ imaṃ maccudheyye visattan”ti. _


Bhadrāvudhamāṇavapucchā dvādasamā.

15
0

Comments