1.2.3.2 Paccanīka

»  Na kāyasaṅkhāro na vacīsaṅkhāroti?

Vacīsaṅkhāro na kāyasaṅkhāro, vacīsaṅkhāro. Kāyasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca vacīsaṅkhāro.

«  Na vacīsaṅkhāro na kāyasaṅkhāroti?

Kāyasaṅkhāro na vacīsaṅkhāro, kāyasaṅkhāro. Vacīsaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca kāyasaṅkhāro.

»  Na kāyasaṅkhāro na cittasaṅkhāroti?

Cittasaṅkhāro na kāyasaṅkhāro, cittasaṅkhāro. Kāyasaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca cittasaṅkhāro.

«  Na cittasaṅkhāro na kāyasaṅkhāroti?

Kāyasaṅkhāro na cittasaṅkhāro, kāyasaṅkhāro. Cittasaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca kāyasaṅkhāro.

»  Na vacīsaṅkhāro na cittasaṅkhāroti?

Cittasaṅkhāro na vacīsaṅkhāro, cittasaṅkhāro. Vacīsaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca cittasaṅkhāro.

«  Na cittasaṅkhāro na vacīsaṅkhāroti?

Vacīsaṅkhāro na cittasaṅkhāro, vacīsaṅkhāro. Cittasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca vacīsaṅkhāro.


Paṇṇattiniddesavāro.

12
0

Comments