6.7 Pañcadīpakattheraapadāna

“Padumuttarabuddhassa,
sabbabhūtānukampino;
Saddahitvāna saddhamme,
ujudiṭṭhi ahosahaṃ.

Padīpadānaṃ pādāsiṃ,
parivāretvāna bodhiyaṃ;
Saddahanto padīpāni,
akariṃ tāvade ahaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Ākāse ukkaṃ dhārenti,
dīpadānassidaṃ phalaṃ.

Tirokuṭṭaṃ tiroselaṃ,
samatiggayha pabbataṃ;
Samantā yojanasataṃ,
dassanaṃ anubhomahaṃ.

Tena kammāvasesena,
pattomhi āsavakkhayaṃ;
Dhāremi antimaṃ dehaṃ,
dvipadindassa sāsane.

Catuttiṃse kappasate,
satacakkhusanāmakā;
Rājāhesuṃ mahātejā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti.


Pañcadīpakattherassāpadānaṃ sattamaṃ.

14
0

Comments