2.3.10 Kaṇhadinnattheragāthā
“Upāsitā sappurisā,
sutā dhammā abhiṇhaso;
Sutvāna paṭipajjissaṃ,
añjasaṃ amatogadhaṃ.
Bhavarāgahatassa me sato,
Bhavarāgo puna me na vijjati;
Na cāhu na ca me bhavissati,
Na ca me etarahi vijjatī”ti.
… Kaṇhadinno thero… .
Vaggo tatiyo.
Tassuddānaṃ
Uttaro bhaddajitthero,
sobhito valliyo isi;
Vītasoko ca yo thero,
puṇṇamāso ca nandako;
Bharato bhāradvājo ca,
kaṇhadinno mahāmunīti.
150