23.10 Ekavandaniyattheraapadāna

“Usabhaṃ pavaraṃ vīraṃ,
vessabhuṃ vijitāvinaṃ;
Pasannacitto sumano,
buddhaseṭṭhamavandahaṃ.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
vandanāya idaṃ phalaṃ.

Catuvīsatikappamhi,
vikatānandanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.


Ekavandaniyattherassāpadānaṃ dasamaṃ.


Ālambaṇadāyakavaggo tevīsatimo.


Tassuddānaṃ

Ālambaṇañca ajinaṃ,
maṃsadārakkhadāyako;
Abyādhi aṅkolaṃ soṇṇaṃ,
miñjaāveḷavandanaṃ;
Pañcapaññāsa gāthāyo,
gaṇitā atthadassibhi.

15
0

Comments