23.10 Ekavandaniyattheraapadāna
“Usabhaṃ pavaraṃ vīraṃ,
vessabhuṃ vijitāvinaṃ;
Pasannacitto sumano,
buddhaseṭṭhamavandahaṃ.
Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
vandanāya idaṃ phalaṃ.
Catuvīsatikappamhi,
vikatānandanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.
Ekavandaniyattherassāpadānaṃ dasamaṃ.
Ālambaṇadāyakavaggo tevīsatimo.
Tassuddānaṃ
Ālambaṇañca ajinaṃ,
maṃsadārakkhadāyako;
Abyādhi aṅkolaṃ soṇṇaṃ,
miñjaāveḷavandanaṃ;
Pañcapaññāsa gāthāyo,
gaṇitā atthadassibhi.
150