2.2.3 Dīghalaṭṭhisutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavato santike imaṃ gāthaṃ abhāsi—

“Bhikkhu siyā jhāyī vimuttacitto,
Ākaṅkhe ce hadayassānupattiṃ;
Lokassa ñatvā udayabbayañca,
Sucetaso anissito tadānisaṃso”ti.

14
0

Comments