1.10.2--6 Dutiyādipācīnaninnasuttapañcaka

“Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu…pe…  dutiyaṃ.

“Seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu…pe…  tatiyaṃ.

“Seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu…pe…  catutthaṃ.

“Seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu…pe…  pañcamaṃ.

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṃ—  gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu…pe…  chaṭṭhaṃ.

15
0

Comments