1.1.5 Kuñjaravimānavatthu

“Kuñjaro te varāroho,
Nānāratanakappano;
Ruciro thāmavā javasampanno,
Ākāsamhi samīhati.

Padumi padmapattakkhi,
padmuppalajutindharo;
Padmacuṇṇābhikiṇṇaṅgo,
soṇṇapokkharamāladhā.

Padumānusaṭaṃ maggaṃ,
padmapattavibhūsitaṃ;
Ṭhitaṃ vaggu manugghātī,
mitaṃ gacchati vāraṇo.

Tassa pakkamamānassa,
soṇṇakaṃsā ratissarā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Tassa nāgassa khandhamhi,
sucivatthā alaṅkatā;
Mahantaṃ accharāsaṅghaṃ,
vaṇṇena atirocasi.

Dānassa te idaṃ phalaṃ,
atho sīlassa vā pana;
Atho añjalikammassa,
taṃ me akkhāhi pucchitā”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Disvāna guṇasampannaṃ,
jhāyiṃ jhānarataṃ sataṃ;
Adāsiṃ pupphābhikiṇṇaṃ,
āsanaṃ dussasanthataṃ.

Upaḍḍhaṃ padmamālāhaṃ,
āsanassa samantato;
Abbhokirissaṃ pattehi,
pasannā sehi pāṇibhi.

Tassa kammakusalassa,
idaṃ me īdisaṃ phalaṃ;
Sakkāro garukāro ca,
devānaṃ apacitā ahaṃ.

Yo ve sammāvimuttānaṃ,
santānaṃ brahmacārinaṃ;
Pasanno āsanaṃ dajjā,
evaṃ nande yathā ahaṃ.

Tasmā hi attakāmena,
mahattamabhikaṅkhatā;
Āsanaṃ dātabbaṃ hoti,
sarīrantimadhārinan”ti.


Kuñjaravimānaṃ pañcamaṃ.

15
0

Comments