1.4.10 Dutiyabrahmacariyasutta

Sāvatthinidānaṃ. “Brahmacariyañca vo, bhikkhave, desessāmi, brahmacariyatthañca. Taṃ suṇātha. Katamañca, bhikkhave, brahmacariyaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ—  sammādiṭṭhi…pe…  sammāsamādhi. Idaṃ vuccati, bhikkhave, brahmacariyaṃ. Katamo ca, bhikkhave, brahmacariyattho? Yo kho, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo—  ayaṃ vuccati, bhikkhave, brahmacariyattho”ti.


Dasamaṃ.


Paṭipattivaggo catuttho.


Tassuddānaṃ

Paṭipatti paṭipanno ca,
viraddhañca pāraṅgamā;
Sāmaññena ca dve vuttā,
brahmaññā apare duve;
Brahmacariyena dve vuttā,
vaggo tena pavuccatīti.

15
0

Comments