11.1 Bhikkhadāyakattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Āhutīnaṃ paṭiggahaṃ;
Pavarā abhinikkhantaṃ,
Vanā nibbanamāgataṃ.

Kaṭacchubhikkhaṃ pādāsiṃ,
siddhatthassa mahesino;
Paññāya upasantassa,
mahāvīrassa tādino.

Padenānupadāyantaṃ,
nibbāpente mahājanaṃ;
Uḷārā vitti me jātā,
buddhe ādiccabandhune.

Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhikkhādānassidaṃ phalaṃ.

Sattāsītimhito kappe,
mahāreṇu sanāmakā;
Sattaratanasampannā,
sattete cakkavattino.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.


Bhikkhadāyakattherassāpadānaṃ paṭhamaṃ.

17
0

Comments