4.3.3 Brahmadattajātaka

“Dvayaṃ yācanako rāja,
brahmadatta nigacchati;
Alābhaṃ dhanalābhaṃ vā,
evaṃ dhammā hi yācanā.

Yācanaṃ rodanaṃ āhu,
pañcālānaṃ rathesabha;
Yo yācanaṃ paccakkhāti,
tamāhu paṭirodanaṃ.

Mā maddasaṃsu rodantaṃ,
pañcālā susamāgatā;
Tuvaṃ vā paṭirodantaṃ,
tasmā icchāmahaṃ raho”.

“Dadāmi te brāhmaṇa rohiṇīnaṃ,
Gavaṃ sahassaṃ saha puṅgavena;
Ariyo hi ariyassa kathaṃ na dajjā,
Sutvāna gāthā tava dhammayuttā”ti.


Brahmadattajātakaṃ tatiyaṃ.

15
0

Comments