6.10 Asanabodhiyattheraapadāna

“Jātiyā sattavassohaṃ,
addasaṃ lokanāyakaṃ;
Pasannacitto sumano,
upagacchiṃ naruttamaṃ.

Tissassāhaṃ bhagavato,
lokajeṭṭhassa tādino;
Haṭṭho haṭṭhena cittena,
ropayiṃ bodhimuttamaṃ.

Asano nāmadheyyena,
dharaṇīruhapādapo;
Pañcavasse paricariṃ,
asanaṃ bodhimuttamaṃ.

Pupphitaṃ pādapaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Sakaṃ kammaṃ pakittento,
buddhaseṭṭhaṃ upāgamiṃ.

Tisso tadā so sambuddho,
sayambhū aggapuggalo;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yenāyaṃ ropitā bodhi,
buddhapūjā ca sakkatā;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Tiṃsakappāni devesu,
devarajjaṃ karissati;
Catusaṭṭhi cakkhattuṃ so,
cakkavattī bhavissati.

Tusitā hi cavitvāna,
sukkamūlena codito;
Dve sampattī anubhotvā,
manussatte ramissati.

Padhānapahitatto so,
upasanto nirūpadhi;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Vivekamanuyuttohaṃ,
upasanto nirūpadhi;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Dvenavute ito kappe,
bodhiṃ ropesahaṃ tadā;
Duggatiṃ nābhijānāmi,
bodhiropassidaṃ phalaṃ.

Catusattatito kappe,
daṇḍasenoti vissuto;
Sattaratanasampanno,
cakkavattī tadā ahuṃ.

Tesattatimhito kappe,
sattāhesuṃ mahīpatī;
Samantanemināmena,
rājāno cakkavattino.

Paṇṇavīsatito kappe,
puṇṇako nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.


Asanabodhiyattherassāpadānaṃ dasamaṃ.


Bījanivaggo chaṭṭho.


Tassuddānaṃ

Bījanī sataraṃsī ca,
sayanodakivāhiyo;
Parivāro padīpañca,
dhajo padumapūjako;
Bodhi ca dasamo vutto,
gāthā dvenavuti tathā.

14
0

Comments